Home Vedic Jyotish (वैदिक ज्योतिष) दुर्गास्तुति: durgastuti

दुर्गास्तुति: durgastuti

number one astrologer in India भाग्‍यशाली पुरुषों के लक्षण Physical character of A Lucky Man astrology consultancy service

श्रीमहाभागवत पुराण के अन्तर्गत वेदों द्वारा की गई दुर्गा स्तुति

श्रुतय ऊचु:

दुर्गे विश्वमपि प्रसीद परमे सृष्ट्यादिकार्यत्रये
ब्रह्माद्या: पुरुषास्त्रयो निजगुणैस्त्वत्स्वेच्छया कल्पिता: ।
नो ते कोsपि च कल्पकोsत्र भुवने विद्येत मातर्यत:
क: शक्त: परिवर्णितुं तव गुणाँल्लोके भवेद्दुर्गमान ।।1।।

त्वामाराध्य हरिर्निहत्य समरे दैत्यान रणे दुर्जयान
त्रैलोक्यं परिपाति शम्भुरपि ते धृत्वा पदं वक्षसि ।
त्रैलोक्यक्षयकारकं समपिबद्यत्कालकूटं विषं
किं ते वा चरितं वयं त्रिजगतां ब्रूम: परित्र्यम्बिके ।।2।।

या पुंस: परमस्य देहिन इह स्वीयैर्गुणैर्मायया
देहाख्यापि चिदात्मिकापि च परिस्पन्दादिशक्ति: परा ।
त्वन्मायापरिमोहितास्तनुभृतो यामेव देहस्थिता
भेदज्ञानवशाद्वदन्ति पुरुषं तस्यै नमस्तेsम्बिके ।।3।।

स्त्रीपुंस्त्वप्रमुखैरुपाधिनिचयैर्हीनं परं ब्रह्म यत्
त्वत्तो या प्रथमं बभूव जगतां सृष्टौ सिसृक्षा स्वयम् ।
सा शक्ति: परमाsपि यच्च समभून्मूर्तिद्वयं शक्तित-
स्त्वन्मायामयमेव तेन हि परं ब्रह्मापि शक्त्यात्मकम् ।।4।।

तोयोत्थं करकादिकं जलमयं दृष्टवा यथा निश्चय-
स्तोयत्वेन भवेद्ग्रहोsप्यभिमतां तथ्यं तथैव धुवम् ।
ब्रह्मोत्थं सकलं विलोक्य मनसा शक्त्यात्मकं ब्रह्म त-
च्छक्तित्वेन विनिश्चित: पुरुषधी: पारं परा ब्रह्मणि ।।5।।

षट्चक्रेषु लसन्ति ये तनुमतां ब्रह्मादय: षट्शिवा-
स्ते प्रेता भवदाश्रयाच्च परमेशत्वं समायान्ति हि ।
तस्मादीश्वरता शिवे नहि शिवे त्वय्येव विश्वाम्बिके
त्वं देवि त्रिदशैकवन्दितपदे दुर्गे प्रसीदस्व न: ।।6।।

।।इति श्रीमहाभागवते महापुराणे वेदै: कृता दुर्गास्तुति: सम्पूर्णा ।।